Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ardhabhak 2 ardhac 4 ardhad 1 ardhadhatuka 11 ardhadhatukagrahanam 1 ardhadhatukam 3 ardhadhatukasya 13 | Frequency [« »] 11 apadadau 11 apadane 11 apatya 11 ardhadhatuka 11 arthebhyas 11 asvattha 11 atyantasamyoge | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ardhadhatuka |
Ps, chap., par.
1 1, 1, 45 | bruvo vaciḥ (*2,4.53) /~ārdhadhātuka-viśaye prāg eva-ādeśeṣu 2 2, 4, 35 | iyaṃ, na parasaptamī /~tena ārdhadhātuka-vivakṣāyām ādeśeṣu kr̥teṣu 3 2, 4, 53 | bruvo vacir ādeśo bhavati ārdhadhātuka-viṣaye /~ikāra uccāraṇa- 4 3, 1, 7 | iti vidhānād atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra /~ 5 3, 1, 31 | START JKv_3,1.31:~ ārdhadhātuka-viṣaye ārdhadhātuka-vivakṣāyām 6 3, 1, 31 | 31:~ ārdhadhātuka-viṣaye ārdhadhātuka-vivakṣāyām āyādayaḥ pratyayā 7 3, 1, 31 | pratyayaprasaṅge tad utpattir ārdhadhātuka-viṣaye vikalpyate, tatra 8 3, 1, 91 | pūrvatra mā bhūtām iti /~ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ 9 3, 4, 114| dhātu-saṃśabdanena vihitaḥ ārdhadhātuka-sañjño bhavati /~lavitā /~ 10 3, 4, 115| 3,4.115:~ liḍ-ādeśaḥ tiṅ ārdhadhātuka-sañjño bhavati /~sārvadhātuka- 11 3, 4, 116| āśiṣi viṣaye yo liṅ sa ārdhadhātuka-sañjño bhavati /~sārvadhātuka-