Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apadanasamjñam 1 apadanasañjñam 6 apadanayoh 1 apadane 11 apadantarthah 2 apadantartho 2 apadantasya 9 | Frequency [« »] 11 anudatte 11 anuprayogah 11 apadadau 11 apadane 11 apatya 11 ardhadhatuka 11 arthebhyas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apadane |
Ps, chap., par.
1 1, 4, 24| pramādyati /~apādānapradeśāḥ - apādāne pañcamī (*2,3.28) ity evam 2 2, 3, 28| apādāne pañcamī || PS_2,3.28 ||~ _____ 3 2, 3, 28| START JKv_2,3.28:~ apādāne kārake pañcamī vibhaktir 4 3, 3, 21| upetyāsmādadhīte upādhyāyaḥ /~ [#258]~ apādāne striyām upasaṅkhyānaṃ tadantāc 5 3, 4, 52| apādāne parīpsāyām || PS_3,4.52 ||~ _____ 6 3, 4, 52| parīpsāyāṃ gamyamānāyām apādāne upapade dhātoḥ ṇamul pratyayo 7 3, 4, 74| 4.74:~ bhīmādayaḥ śabdā apādāne nipātyante /~uṇādi-pratyayāntā 8 5, 3, 8 | pañcamyās tasiḥ (*5,4.44) , apādāne ca ahīya-ruhoḥ (*5,4.45) 9 5, 4, 45| apādāne ca ahīya-ruhoḥ || PS_5,4. 10 5, 4, 45| START JKv_5,4.45:~ apādāne yā pañcamī tasyāḥ pañcamyāḥ 11 6, 1, 83| kr̥tyalyuṭo bahulam (*3,3.113) ity apadāne yat pratyayaḥ /~bibhety