Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apacyam 1
apad 2
apada 1
apadadau 11
apadader 1
apadadipurvapadat 1
apadadyoh 2
Frequency    [«  »]
11 antodatto
11 anudatte
11 anuprayogah
11 apadadau
11 apadane
11 apatya
11 ardhadhatuka
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

apadadau

   Ps, chap., par.
1 1, 2, 40| nihanyate, anudāttaṃ sarvam apādādau (*8,1.18) iti /~ [#42]~ 2 8, 1, 18| anudāttaṃ sarvam apādādau || PS_8,1.18 ||~ _____START 3 8, 1, 18| anudāttam iti ca, sarvam iti ca, apādādau iti ca, apādādau iti ca 4 8, 1, 18| iti ca, apādādau iti ca, apādādau iti ca etat trayam adhikr̥taṃ 5 8, 1, 18| vakṣyāmaḥ anudāttaṃ sarvam apādādau ity evaṃ tad veditavyam /~ 6 8, 1, 18| iti /~pacasi devadatta /~apādādau iti kim ? yat te niyānaṃ 7 8, 1, 18| svam, janapado naḥ svam /~apādādau iti kim ? rudro viśveśvaro 8 8, 1, 19| āmantritasya padasya padāt parasya apadādau vartamānasya sarvam anudāttaṃ 9 8, 3, 38| payaskāmyati /~yaśaskāmyati /~apadādau iti kim ? payaẖ kāmayate /~ 10 8, 3, 39| START JKv_8,3.39:~ apadādau iti vartate /~iṇaḥ uttarasya 11 8, 3, 39| sarpiṣkāmyati /~yajuṣkāmyati /~apadādau ity eva, agniḥ karoti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL