Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anupravisati 2
anupravisya 1
anuprayoga 2
anuprayogah 11
anuprayoge 1
anuprayogo 2
anuprayoktavyah 2
Frequency    [«  »]
11 antare
11 antodatto
11 anudatte
11 anuprayogah
11 apadadau
11 apadane
11 apatya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anuprayogah

   Ps, chap., par.
1 1, 3, 63| īkṣāmbabhūva /~kathaṃ punar asya anuprayogaḥ yāvatā kr̥ñ ca anuprayujyate 2 3, 1, 41| luk, kr̥ñaś ca loṭparasya anuprayogaḥ /~atra bhavanto vidāṅ-kurvantu, 3 3, 1, 42| caturbhir api pratyekam anuprayogaḥ sambadhyate /~pāvayām kriyāt 4 3, 1, 42| guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /~vidām-akran iti vider 5 3, 1, 42| gunabhāvaś ca, akran iti ca asya anuprayogaḥ /~abhyutsādayām akaḥ /~abhyudasīṣadat 6 3, 4, 4 | yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 ||~ _____ 7 3, 4, 4 | sambhandhe pratyaya-vidhānād anuprayogaḥ siddha eva, yathāvidhy-arthaṃ 8 3, 4, 5 | sāmānya-vacanasya dhātor anuprayogaḥ kartavyaḥ /~odanaṃ bhuṅkṣva, 9 3, 4, 34| tatra kaṣādiṣu yathā-vidhy-anuprayogaḥ (*3,4.46) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 4, 46| kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 ||~ _____START 11 3, 4, 46| sambandhe pratyaya-vidhānād anuprayogaḥ siddha eva ? yathāvidhi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL