Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anupravisati 2 anupravisya 1 anuprayoga 2 anuprayogah 11 anuprayoge 1 anuprayogo 2 anuprayoktavyah 2 | Frequency [« »] 11 antare 11 antodatto 11 anudatte 11 anuprayogah 11 apadadau 11 apadane 11 apatya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anuprayogah |
Ps, chap., par.
1 1, 3, 63| īkṣāmbabhūva /~kathaṃ punar asya anuprayogaḥ yāvatā kr̥ñ ca anuprayujyate 2 3, 1, 41| luk, kr̥ñaś ca loṭparasya anuprayogaḥ /~atra bhavanto vidāṅ-kurvantu, 3 3, 1, 42| caturbhir api pratyekam anuprayogaḥ sambadhyate /~pāvayām kriyāt 4 3, 1, 42| guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /~vidām-akran iti vider 5 3, 1, 42| gunabhāvaś ca, akran iti ca asya anuprayogaḥ /~abhyutsādayām akaḥ /~abhyudasīṣadat 6 3, 4, 4 | yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 ||~ _____ 7 3, 4, 4 | sambhandhe pratyaya-vidhānād anuprayogaḥ siddha eva, yathāvidhy-arthaṃ 8 3, 4, 5 | sāmānya-vacanasya dhātor anuprayogaḥ kartavyaḥ /~odanaṃ bhuṅkṣva, 9 3, 4, 34| tatra kaṣādiṣu yathā-vidhy-anuprayogaḥ (*3,4.46) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 4, 46| kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 ||~ _____START 11 3, 4, 46| sambandhe pratyaya-vidhānād anuprayogaḥ siddha eva ? yathāvidhi