Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anudattayanadeso 1
anudattayoh 1
anudattayor 1
anudatte 11
anudatted 1
anudattedbhyah 1
anudattetah 2
Frequency    [«  »]
11 antagrahanam
11 antare
11 antodatto
11 anudatte
11 anuprayogah
11 apadadau
11 apadane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anudatte

   Ps, chap., par.
1 6, 1, 120| anudātte ca kudhapare || PS_6,1.120 ||~ _____ 2 6, 1, 120| 1.120:~ yajuṣi ity eva /~anudātte ca ati kavargadhakārapare 3 6, 1, 120| agniḥ /~ayaṃ so adhvaraḥ /~anudātte iti kim ? adhogre /~agraśabda 4 6, 1, 121| 1.121:~ yajuṣi ity eva /~anudātte iti caśabdena anukr̥ṣyate /~ 5 6, 1, 121| nighātena anudāttatvam /~anudātte ity eva, yadrudrebhyo 'vapathāḥ /~ 6 6, 1, 161| udāttaḥ iti vartate /~yasminn anudātte parataḥ udātto lupyate tasya 7 6, 1, 190| dadhāti /~jahīte /~mimīte /~anudātte iti bahuvrīhinirdeśo lopayaṇādeśārthaḥ /~ 8 6, 2, 52 | prāñcau, prāñcaḥ /~svarito +anudātte padādau (*8,2.6) ity ayam 9 8, 2, 6 | START JKv_8,2.6:~ anudātte padādau udāttena saha ya 10 8, 2, 6 | śeṣam anudāttam iti ca anudātte padādau ekādeśo bhavati /~ 11 8, 2, 6 | svarito bhaviṣyati iti /~anudātte iti kim ? devadatto 'tra /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL