Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antodattatve 3 antodattau 7 antodattav 1 antodatto 11 antri 1 anttevasibhyah 1 antyad 1 | Frequency [« »] 11 angirase 11 antagrahanam 11 antare 11 antodatto 11 anudatte 11 anuprayogah 11 apadadau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antodatto |
Ps, chap., par.
1 4, 4, 89 | ca pratyayaḥ nipātyate /~antodātto 'pi hy ayam iṣyate /~yā 2 6, 1, 191| sarvakaḥ /~citsvareṇa antodātto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 199| udāttanivr̥ttisvareṇa antodātto bhavati /~pratyayalakṣaṇam 4 6, 1, 210| vibhāṣā mantre 'pi icchanti /~antodātto 'pi hy ayaṃ mantre paṭhayate, 5 6, 2, 18 | 144) iti prakr̥tisvareṇa antodātto gr̥haśabdaḥ /~saha inena 6 6, 2, 146| yadā goranyasya sañjñā tadā antodatto na bhavati /~yadā tu goḥ 7 6, 2, 191| paramakr̥dantaṃ padaśabdaś ca antodātto bhavati /~atyaṅkuśo nāgaḥ /~ 8 6, 2, 198| saḥ akrāntāt paro vibhāṣā antodātto bhavati /~gaurasakthaḥ, 9 6, 3, 52 | sthāne padādeśaḥ upadeśe eva antodātto nipātyate, tena padopahataḥ 10 7, 1, 89 | kartavyam /~tena paramapumān ity antodātto bhavati /~pumān ity ayaṃ 11 7, 3, 64 | vyutpadyate ? svarārtham antodātto 'yam iṣyate, ghañi sati