Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antardhau 5
antardhi 1
antardhih 4
antare 11
antarena 9
antarevosmanam 1
antarganah 1
Frequency    [«  »]
11 angat
11 angirase
11 antagrahanam
11 antare
11 antodatto
11 anudatte
11 anuprayogah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antare

   Ps, chap., par.
1 1, 1, 36 | upasaṃvyāne ca gamyamāne /~antare gr̥hāḥ, antarāḥ gr̥hāḥ /~ 2 1, 1, 36 | ucyante /~ [#17]~ upasṃvyāne--antare śāṭakāḥ, antarāḥ śāṭakāḥ /~ 3 1, 1, 36 | iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati /~tasminn 4 1, 1, 36 | tāpasaḥ prativasati /~tasminn antare śītāny udakāni /~madhyapradeśa- 5 1, 2, 36 | ekaśrutir bhavati /~pakṣa-antare traisvaryam eva bhavati /~ 6 2, 4, 27 | dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā bhavati, 7 2, 4, 28 | dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā bhavati /~ 8 3, 2, 179| bhavater dhātoḥ sañjñāyām antare ca gamyamāne kvip pratyayo 9 3, 2, 179| bhavti /~vibhūrnām kaś cit /~antare pratibhūḥ /~dhanikādhamarṇayor 10 3, 2, 179| pratibhūḥ /~dhanikādhamarṇayor antare yas tiṣṭhati sa pratibhūr 11 7, 1, 16 | antarasmāt, antarāt /~antarasmin, antare /~navabhyaḥ iti kim ? tyasmāt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL