Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antardhau 5 antardhi 1 antardhih 4 antare 11 antarena 9 antarevosmanam 1 antarganah 1 | Frequency [« »] 11 angat 11 angirase 11 antagrahanam 11 antare 11 antodatto 11 anudatte 11 anuprayogah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antare |
Ps, chap., par.
1 1, 1, 36 | upasaṃvyāne ca gamyamāne /~antare gr̥hāḥ, antarāḥ gr̥hāḥ /~ 2 1, 1, 36 | ucyante /~ [#17]~ upasṃvyāne--antare śāṭakāḥ, antarāḥ śāṭakāḥ /~ 3 1, 1, 36 | iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati /~tasminn 4 1, 1, 36 | tāpasaḥ prativasati /~tasminn antare śītāny udakāni /~madhyapradeśa- 5 1, 2, 36 | ekaśrutir bhavati /~pakṣa-antare traisvaryam eva bhavati /~ 6 2, 4, 27 | dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā bhavati, 7 2, 4, 28 | dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā bhavati /~ 8 3, 2, 179| bhavater dhātoḥ sañjñāyām antare ca gamyamāne kvip pratyayo 9 3, 2, 179| bhavti /~vibhūrnām kaś cit /~antare pratibhūḥ /~dhanikādhamarṇayor 10 3, 2, 179| pratibhūḥ /~dhanikādhamarṇayor antare yas tiṣṭhati sa pratibhūr 11 7, 1, 16 | antarasmāt, antarāt /~antarasmin, antare /~navabhyaḥ iti kim ? tyasmāt /~