Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antadivac 1 antadivadbhavo 2 antagah 1 antagrahanam 11 antah 35 antahpadam 5 antahpadamrrkpadamadhye 1 | Frequency [« »] 11 anapatye 11 angat 11 angirase 11 antagrahanam 11 antare 11 antodatto 11 anudatte | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antagrahanam |
Ps, chap., par.
1 1, 4, 14| pathanit /~padasañjñāyām antagrahaṇam anyatra sañjñā-vidhau pratyaya- 2 6, 3, 67| doṣāmanyamahaḥ /~divāmanyā rātriḥ /~antagrahaṇaṃ kim ? kr̥tājantakāryapratipattyartham /~ 3 6, 4, 14| tadantavidhiṃ prayojayanti iti /~antagrahaṇam upadeśaprayogaikadeśasya 4 7, 2, 2 | bhavān aṭīt /~mā bhavānaśīt /~antagrahaṇaṃ kim ? avabhrīt /~aśvallīt /~ 5 8, 2, 7 | prātipadikagrahaṇaṃ kim ? ahannahim /~antagrahaṇaṃ kim ? rājānau /~rājānaḥ /~ 6 8, 2, 39| agnicidatra /~triṣṭubatra /~antagrahaṇaṃ jhali ity etasya nivr̥ttyartham /~ 7 8, 2, 90| jihvāmagne cakr̥ṣe havyavāha3m /~antagrahaṇaṃ kim ? yājyā nāma r̥caḥ kāścidvākyasamudāyarūpaḥ, 8 8, 2, 90| sarvāntyasya+eva iṣyate, tadartham antagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 4, 20| kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham abhisambadhnanti /~ 10 8, 4, 20| api padāntasya ṇatvārtham antagrahaṇam āśrayitavyam eva /~yeṣāṃ 11 8, 4, 36| praṇaśyati /~pariṇaśyati /~antagrahaṇaṃ ṣāntabhūtapūrvamātrasya