Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] angira 1 angirasa 1 angirasah 1 angirase 11 angirasvat 1 angirasyam 1 angirobhyas 1 | Frequency [« »] 11 amah 11 anapatye 11 angat 11 angirase 11 antagrahanam 11 antare 11 antodatto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances angirase |
Ps, chap., par.
1 4, 1, 107| kapi-bodhād āṅgirase || PS_4,1.107 ||~ _____ 2 4, 1, 107| kapi-bodha-śabdābhyām āṅgirase 'patya-viśeṣe gotre yañ 3 4, 1, 107| bhavati /~kāpyaḥ /~baudhyaḥ /~āṅgirase iti kim ? kāpeyaḥ /~baudhiḥ /~ 4 4, 1, 107| tasya niyamarthaṃ vacanam, āṅgirase yathā syāt /~lohitādikāryārthaṃ 5 4, 1, 108| START JKv_4,1.108:~ āṅgirase ity eva /~vataṇḍa-śabdād 6 4, 1, 108| ity eva /~vataṇḍa-śabdād āṅgirase 'patyaviśeṣe gotre yañ pratyayo 7 4, 1, 108| pratyayo bhavati /~vātaṇḍyaḥ /~āṅgirase iti kim ? vātaṇḍaḥ /~kim 8 4, 1, 108| api ayaṃ paṭhyate /~tatra āṅgirase śivādyaṇo 'pavāda-arthaṃ 9 4, 1, 109| START JKv_4,1.109:~ āṅgirase ity eva /~vataṇḍa-śabdād 10 4, 1, 109| ṅīn bhavati /~vataṇḍī /~āṅgirase iti kim ? vātaṇḍyāyanī /~ 11 6, 2, 37 | apatyaṃ bahutve kapi-bodha-aṅgirase (*4,1.107) iti utpannasya