Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] angasabde 1 angasañjña 1 angasya 118 angat 11 angavad 2 angavat 1 angavayava 1 | Frequency [« »] 11 akaro 11 amah 11 anapatye 11 angat 11 angirase 11 antagrahanam 11 antare | Jayaditya & Vamana Kasikavrtti IntraText - Concordances angat |
Ps, chap., par.
1 3, 4, 61 | tas-pratyayo yataḥ sva-aṅgāt tad evam ucyate /~tas-pratyaye 2 4, 2, 72 | matoś ca bahv-aj-aṅgāt || PS_4,2.72 ||~ _____START 3 5, 2, 100| śreṣṭha /~palala /~sāman /~aṅgāt kalyāṇe /~śākīpalalīdadrvāṃ 4 6, 4, 1 | vipariṇamyate /~tato 'kārāntād aṅgāt bhisa ais ity evam ādy api 5 7, 1, 5 | jhakāraḥ, tasya anakārāntāt aṅgāt uttarasya at ity ayam ādeśo 6 7, 3, 96 | START JKv_7,3.96:~ aster aṅgāt sijantāc ca parasya apr̥ktasya 7 8, 2, 27 | hrasvād aṅgāt || PS_8,2.27 ||~ _____START 8 8, 2, 27 | kim ? acyoṣṭa /~aploṣṭa /~aṅgāt iti kim ? alāviṣṭām /~alāviṣuḥ /~ 9 8, 3, 78 | mūrdhanyaḥ iti vartate /~iṇantād aṅgāt uttareṣāṃ ṣīdhvaṃluṅliṭāṃ 10 8, 3, 78 | studhve /~astudhvam /~aṅgāt iti kim ? pariveviṣīdhvam /~ 11 8, 3, 79 | iti /~apareṣāṃ darśanam, aṅgāt iti nivr̥ttam, iṇaḥ ity