Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anapadane 1 anapade 1 anapalasukam 1 anapatye 11 añapavade 1 anapetam 3 anapete 1 | Frequency [« »] 11 agne 11 akaro 11 amah 11 anapatye 11 angat 11 angirase 11 antagrahanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anapatye |
Ps, chap., par.
1 2, 1, 52 | iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti luk /~uttarapade - 2 4, 1, 88 | dvigor lug-anapatye || PS_4,1.88 ||~ _____START 3 4, 1, 88 | devādadhīte dvivedaḥ /~trivedaḥ /~anapatye iti kim ? dvaidevadattiḥ /~ 4 5, 4, 89 | aṇaḥ āgatasya dvigor lug anapatye (*4,1.88) iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 2, 10 | 4,3.108), tasmin in aṇy anapatye (*6,4.164) iti prakr̥tibhāve 6 6, 2, 29 | taddhitārthe ete samāsāḥ dvigor lug anapatye (*4,1.88) iti kr̥tāṇpratyayalopā 7 6, 4, 144| ye innantāḥ teṣām in aṇy anapatye (*6,4.164) iti prakr̥tibhāvaḥ 8 6, 4, 164| in aṇy-anapatye || PS_6,4.164 ||~ _____ 9 6, 4, 164| 2.44) iti añpratyayaḥ /~anapatye iti kim ? medhāvino 'patyaṃ 10 6, 4, 173| aukṣam anapatye || PS_6,4.173 ||~ _____ 11 6, 4, 173| JKv_6,4.173:~ aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ