Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agnavisnu 1
agnavity 1
agnayah 1
agnaye 11
agnayi 2
agne 11
agneh 10
Frequency    [«  »]
11 adhikriyate
11 adityah
11 agami
11 agnaye
11 agne
11 akaro
11 amah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

agnaye

   Ps, chap., par.
1 1, 4, 6 | striyai /~stryākhyau ity eva, agnaye /~vāyve /~bhanave //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 7 | nadīsañjñakaṃ, sa śeṣaḥ /~agnaye /~vāyave /~kr̥taye /~dhenave /~ 3 2, 3, 16 | svasti prajābhyaḥ /~svāhā agnaye /~svadhā pitr̥bhyaḥ /~alaṃ 4 2, 3, 61 | devatāsampradāne sati /~agnaye chāgasya haviṣo vapāyā medasaḥ 5 2, 3, 61 | vapāyā medasaḥ pre3ṣya /~agnaye chāgasya haviṣo vapāyai 6 2, 3, 61 | preṣyabruvoḥ iti kim ? agnaye chāgaṃ havirvapāṃ medo juhudhi /~ 7 2, 3, 61 | juhudhi /~haviṣaḥ iti kim ? agnaye gomayāni preṣya /~devatāsampradāne 8 6, 1, 101| hotr̥̄śyaḥ /~akaḥ iti kim ? agnaye /~savarne iti kim ? dadhyatra /~ 9 7, 3, 111| pratyaye parato guṇo bhavati /~agnaye /~vāyave /~agnerāgacchati /~ 10 8, 2, 91 | pluto bhavati yajñakarmaṇi /~agnaye 'nubrū3hi /~preṣya - agnaye 11 8, 2, 91 | agnaye 'nubrū3hi /~preṣya - agnaye gomayān pre3ṣya /~śrauṣaṭ -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL