Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aditvad 1 adity 1 aditya 2 adityah 11 adityam 4 adityan 1 adityavratikah 1 | Frequency [« »] 11 acchadane 11 adhara 11 adhikriyate 11 adityah 11 agami 11 agnaye 11 agne | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adityah |
Ps, chap., par.
1 1, 3, 40| ātmanepadaṃ bhavati /~ākramate ādityaḥ /~ākramate candramāḥ /~ākramante 2 3, 2, 36| rājadārāḥ /~lalāṭaṃtapaḥ ādityaḥ /~asūrya iti ca asamartha- 3 4, 1, 85| pratyayo bhavati /~daityaḥ /~ādityaḥ /~ādityam /~patyuttarapadāt - 4 4, 2, 32| śaunāsīryam /~śuno vāyuḥ /~sīraḥ ādityaḥ /~marutvān devatā asya marutvatīyam, 5 5, 3, 99| śivaḥ /~skandaḥ /~viṣṇuḥ /~ādityaḥ /~devalakādīnāṃ jīvikārthā 6 5, 4, 48| devā arjunato 'bhavan /~ādityāḥ karṇato 'bhavan /~ṣaṣṭhī 7 7, 3, 76| parasmaipadesu iti kim ? ākramate ādityaḥ /~iha utkrāma, saṅkrāma 8 8, 2, 1 | dvā atra, dvā ānaya, asā ādityaḥ ity atra vyalopasya śasiddhatvāt, 9 8, 3, 18| uddhara /~asavādityaḥ, asā ādityaḥ /~dvāvatra, dvā atra /~dvavānaya, 10 8, 3, 19| dvā atra, dvāvatra /~asā ādityaḥ, asāvādityaḥ /~śākalyagrahaṇaṃ 11 8, 4, 64| madhyamasya vā lopo bhavati /~ādityaḥ, ādityyaḥ /~ādityo devatā