Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhike 7 adhikesah 1 adhiko 1 adhikriyate 11 adhikrrta 1 adhikrrtah 1 adhikrrtaiva 1 | Frequency [« »] 11 abhyastanam 11 acchadane 11 adhara 11 adhikriyate 11 adityah 11 agami 11 agnaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhikriyate |
Ps, chap., par.
1 1, 4, 23 | vaśeṣaṇam apādānādisañjñāviṣayam adhikriyate /~kārake ity adhikāro veditavyaḥ /~ 2 3, 1, 1 | pratyaya-śabdaḥ sañjñātvena adhikriyate /~ā pañcamādyāyaparisamāpteryānita 3 3, 4, 77 | lakāramātraṃ sthānitvena adhikriyate /~yad iti ūrdhvam anukramiṣyāmaḥ 4 4, 1, 1 | kapparyaṃteṣu prakr̥tir adhikriyate /~ṅīb-ṅīṣ-ṅīnāṃ sāmānyena 5 4, 1, 82 | JKv_4,1.82:~ trayam apy adhikriyate samarthānām iti ca, prathamād 6 4, 3, 135| vikāramātre /~kathaṃ dvayam apy adhikriyate tasya vikāraḥ, avayave ca 7 6, 1, 2 | dvitiyasya ekaco dvirvacanam adhikriyate /~ac ādir yasya dhātoḥ tadavayavasya 8 6, 1, 22 | niṣthāntasya /~niṣṭhāyām ity etad adhīkrīyate liṅyaṅoś ca (*6,1.29) iti 9 6, 1, 69 | iti ca /~apr̥ktam iti na adhikriyate, tathā ca pūrvasūtre punar 10 6, 2, 106| paratvāt /~bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 4, 1 | avivakṣitavibhaktyartham adhikriyate /~tat uttaratra yathāyogaṃ