Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] acchadana 1 acchadanavarjitat 1 acchadanayoh 2 acchadane 11 acchadayati 1 acchagacchati 1 acchagatam 1 | Frequency [« »] 11 185 11 abhividhau 11 abhyastanam 11 acchadane 11 adhara 11 adhikriyate 11 adityah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances acchadane |
Ps, chap., par.
1 1, 2, 3 | iṭ iti vartate /~ūr-ṇuñ ācchādane, asmāt paraḥ iḍādiḥ pratyayo 2 3, 3, 32 | START JKv_3,3.32:~ str̥ñ ācchādane, asmād dhātoḥ pra-śabde 3 3, 3, 33 | START JKv_3,3.33:~ str̥̄ñ ācchādane, asmād dhātoḥ vi-śabde upapade 4 3, 3, 54 | vr̥ṇoter ācchādane || PS_3,3.54 ||~ _____START 5 3, 3, 54 | ucyate /~prāvāraḥ, pravaraḥ /~ācchādane iti kim ? pravarā gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 3, 105| katha vākyaprabandhe, kubi ācchādane, carca adhyayane curādiḥ, 7 5, 4, 3 | pādyakālāvadātāḥ surāyām /~gomūtra ācchādane /~surāyā ahau /~jīrṇa śāliṣu /~ 8 5, 4, 6 | br̥hatyā ācchādane || PS_5,4.6 ||~ _____START 9 5, 4, 6 | pratiṣedhaḥ /~br̥hatīśabdād ācchādane vartamānāt svārthe kan pratyayo 10 5, 4, 6 | pratyayo bhavati /~br̥hatikā /~ācchādane iti kim ? br̥hatīchandaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 7, 2, 10 | saṃprasāraṇaṃ vihitam, na tu vasa ācchādane ity asya /~sabhistu bhānteṣv