Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhyastad 2 abhyastakaranasya 1 abhyastam 2 abhyastanam 11 abhyastapradesah 1 abhyastasañjña 2 abhyastasañjñakasya 1 | Frequency [« »] 12 yujyate 11 185 11 abhividhau 11 abhyastanam 11 acchadane 11 adhara 11 adhikriyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhyastanam |
Ps, chap., par.
1 6, 1, 5 | kim ? nenijati ity atra abhyastānām ādiḥ iti samudāye udāttatvaṃ 2 6, 1, 5 | iti /~abhyastapradeśāḥ - abhyastānām ādiḥ (*6,1.189) ity evam 3 6, 1, 6 | dīdhyate, vevyate ity atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /~ 4 6, 1, 173| eva, dadatī /~dadhataḥ /~abhyastānām ādiḥ (*6,1.189) ity ādyudāttav 5 6, 1, 189| abhyastānām ādiḥ || PS_6,1.189 ||~ _____ 6 6, 1, 189| START JKv_6,1.189:~ abhyastānām ajādāvaniti lasārvadhātuke 7 6, 1, 192| daridrā jāgr̥ ity eteṣāṃ abhyastānāṃ lasārvadhātuke piti pratyayāt 8 6, 4, 112| 6,4.112:~ śnā ity etasya abhyastānāṃ ca aṅgānām ākārasya lopo 9 6, 4, 112| lunate /~lunatām /~alunata /~abhyastānām - mimate /~mimatām /~amimata /~ 10 6, 4, 113| 113:~ śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo 11 6, 4, 113| punīthaḥ /~lunīte /~punīte /~abhyastānām - mimīte /~mimīṣe /~mimīdhve /~