Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhivadaye 8
abhivadi 1
abhivarjam 2
abhividhau 11
abhividhav 1
abhividhavan 1
abhividhih 1
Frequency    [«  »]
12 yañi
12 yujyate
11 185
11 abhividhau
11 abhyastanam
11 acchadane
11 adhara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

abhividhau

   Ps, chap., par.
1 2, 1, 13 | āṅ ity etan maryādāyām abhividhau ca vartamānam pajcamyantena 2 2, 1, 13 | devaḥ, ā pāṭaliputrāt /~abhividhau - ākumāraṃ yaśaḥ pāṇineḥ, 3 3, 2, 134| kartr̥ṣu te veditavyāḥ /~abhividhau ca ayam āṅ /~tena kvipo ' 4 3, 3, 44 | abhividhau bhāve inuṇ || PS_3,3.44 ||~ _____ 5 3, 3, 44 | kārtsnyena sambandhaḥ /~abhividhau gamyamāne dhātoḥ bhave inuṇ 6 3, 3, 44 | sāndrāviṇaṃ vartate /~abhividhau iti kim ? saṅkoṭaḥ /~sandrāvaḥ /~ 7 3, 3, 141| maryādāyām ayam āṅ, na abhividhau /~uta-apyoḥ samarthayor 8 5, 4, 15 | START JKv_5,4.15:~ abhividhau bhāva inuṇ (*3,3.44) vihitaḥ, 9 5, 4, 53 | abhividhau sampadā ca || PS_5,4.53 ||~ _____ 10 5, 4, 53 | abhividhiḥ abhivyāptiḥ /~abhividhau gamyamāne cviviṣaye sātiḥ 11 6, 4, 164| sāṃrāviṇam /~sāṃmārjinam /~abhividhau bhāva inuṇ (*3,3.44), aṇinuṇaḥ (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL