Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yasmat 19 yasmayam 1 yasmin 37 yasminn 10 yasminniti 1 yasminnudakam 1 yaso 2 | Frequency [« »] 10 yanlugantasya 10 yanluki 10 yanti 10 yasminn 9 179 9 abhavah 9 abhyasalopas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yasminn |
Ps, chap., par.
1 1, 1, 4 | ekadeśo dhātuḥ, tasya lopo yasminn ārdhadhātuke tad-ārdhadhātukaṃ 2 1, 2, 29 | udātta-sañjño bhavati /~yasminn ucāryamāṇe gātrāṇāmāyāmo 3 1, 2, 30 | niṣpanno 'c anudāttaḥ /~yasminn uccāryamāṇe gātrāṇām anvavasargo 4 1, 2, 31 | nā 'cau /~tau samāhriyete yasminn aci tasya svaritaḥ ity eṣā 5 4, 3, 75 | svāmigrāhyo bhāga ucyate, sa yasminn utpadyate tadāyasthānam /~ 6 4, 4, 128| START JKv_4,4.128:~ yasminn arthe matub vihitaḥ, tasminś 7 5, 2, 48 | ekadaśaḥ /~trayodaśaḥ /~yasminn upasañjāte 'nyā saṅkhyā 8 6, 1, 161| udāttaḥ iti vartate /~yasminn anudātte parataḥ udātto 9 6, 3, 34 | bhavati ? bhāsitaḥ pumān yasminn arthe pravr̥ttinimite sa 10 7, 1, 74 | bhāsitapuṃskam iti ? bhāṣitaḥ pumān yasminn arthe pravr̥ttinimitte sa