Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yanlugartham 1 yanlugasti 1 yanluk 1 yanluki 10 yanluky 1 yanma 1 yanna 1 | Frequency [« »] 10 yajñakarmani 10 yakarasya 10 yanlugantasya 10 yanluki 10 yanti 10 yasminn 9 179 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yanluki |
Ps, chap., par.
1 7, 3, 87| cākaśīti /~vāvaśīti /~yaṅluki chāndasamupadhāhrasvatvaṃ 2 7, 3, 88| vyatibhaviṣīṣṭa /~atha bobhavīti iti yaṅluki guṇapratiṣedhaḥ kasmān na 3 7, 4, 65| dhārayateḥ, dhr̥ṅo vā ślau yaṅluki vā abhyāsasya dīrghatvaṃ 4 7, 4, 82| START JKv_7,4.82:~ yaṅi yaṅluki ca igantasya abhyāsasya 5 7, 4, 82| cecīyate /~lolūyate /~yaṅluki - johavīti /~yago vā iti 6 7, 4, 83| bhyāsasya dīrgho bhavati yagi yaṅluki ca /~pāpacyate /~pāpacīti /~ 7 7, 4, 84| abhyāsasya nīgāgamo bhavati yaṅi yaṅluki ca /~vañcu - vanīvacyate /~ 8 7, 4, 91| START JKv_7,4.91:~ yaṅluki r̥dupadhasya aṅgasya yo ' 9 7, 4, 92| rugrikau āgamau bhavataḥ rīk ca yaṅluki /~carkarti, carikarti, carīkarti /~ 10 8, 2, 37| dadha dhāraṇe ity etasya yaṅluki loṭi hujhalbhyo herdhiḥ (*