Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yankarah 1
yanlugantad 2
yanlugantadayat 1
yanlugantasya 10
yanlugartham 1
yanlugasti 1
yanluk 1
Frequency    [«  »]
10 yajate
10 yajñakarmani
10 yakarasya
10 yanlugantasya
10 yanluki
10 yanti
10 yasminn
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yanlugantasya

   Ps, chap., par.
1 7, 3, 94| sārvadhātukasya yaṅantād abhāvaḥ iti yaṅlugantasya udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 7, 4, 65| siddham /~bobhūtu iti bhavateḥ yaṅlugantasya loṭi guṇābhāvo nipātyate /~ 3 7, 4, 65| etat /~jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho na bhavati 4 7, 4, 65| bobhavīti /~tetikte - tijeḥ yaṅlugantasya ātmanepadaṃ nipātyate /~ 5 7, 4, 65| iti - phaṇater āṅpūrvasya yaṅlugantasya śatari abhyāsasya nīk nipātyate /~ 6 7, 4, 65| karikrat iti - karoteḥ yaṅlugantasya śatari cutvabhyāvaḥ, abhyāsakakārasya 7 7, 4, 65| bharibhrat iti - bibharteḥ yaṅlugantasya śatari bhr̥ñām it (*7,4. 8 7, 4, 65| davidhvataḥ iti - dhvarateḥ yaṅlugantasya śatari jasi rūpam etat /~ 9 7, 4, 65| davidyutat iti - dyuteḥ yaṅlugantasya śatari abhyāsasya amprasāraṇābhāvaḥ 10 8, 2, 37| godhuk /~ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi labhūpadhaguṇe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL