Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yankarah 1 yanlugantad 2 yanlugantadayat 1 yanlugantasya 10 yanlugartham 1 yanlugasti 1 yanluk 1 | Frequency [« »] 10 yajate 10 yajñakarmani 10 yakarasya 10 yanlugantasya 10 yanluki 10 yanti 10 yasminn | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yanlugantasya |
Ps, chap., par.
1 7, 3, 94| sārvadhātukasya yaṅantād abhāvaḥ iti yaṅlugantasya udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 7, 4, 65| siddham /~bobhūtu iti bhavateḥ yaṅlugantasya loṭi guṇābhāvo nipātyate /~ 3 7, 4, 65| etat /~jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho na bhavati 4 7, 4, 65| bobhavīti /~tetikte - tijeḥ yaṅlugantasya ātmanepadaṃ nipātyate /~ 5 7, 4, 65| iti - phaṇater āṅpūrvasya yaṅlugantasya śatari abhyāsasya nīk nipātyate /~ 6 7, 4, 65| karikrat iti - karoteḥ yaṅlugantasya śatari cutvabhyāvaḥ, abhyāsakakārasya 7 7, 4, 65| bharibhrat iti - bibharteḥ yaṅlugantasya śatari bhr̥ñām it (*7,4. 8 7, 4, 65| davidhvataḥ iti - dhvarateḥ yaṅlugantasya śatari jasi rūpam etat /~ 9 7, 4, 65| davidyutat iti - dyuteḥ yaṅlugantasya śatari abhyāsasya amprasāraṇābhāvaḥ 10 8, 2, 37| godhuk /~ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi labhūpadhaguṇe