Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yakarapare 1 yakarapurvayah 1 yakaras 1 yakarasya 10 yakarat 1 yakarau 2 yakaravakaradesau 1 | Frequency [« »] 10 yajamanah 10 yajate 10 yajñakarmani 10 yakarasya 10 yanlugantasya 10 yanluki 10 yanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yakarasya |
Ps, chap., par.
1 2, 4, 41 | liṭi vayo yaḥ (*6,1.38) iti yakārasya samprasāraṇaṃ pratiṣidhyate /~ 2 6, 1, 16 | liṭi vayo yaḥ (*6,1.38) iti yakārasya saṃprasāraṇapratiṣedhād 3 6, 1, 38 | anuvartate /~liṭi parato vayo yakārasya samprasāraṇaṃ na bhavati /~ 4 6, 1, 39 | JKv_6,1.39:~ asya vayo yakārasya kiti liṭi parato vakārādeśo 5 6, 4, 149| agastya matsya ity eteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati 6 7, 4, 30 | iti dvirvacanapratiṣedhḥ yakārasya neṣyate /~hanterhisāyāṃ 7 7, 4, 68 | vivyathire /~halādiḥ śeṣeṇa yakārasya nivr̥ttau prāptāyāṃ samprasāraṇaṃ 8 8, 3, 20 | 3.20:~ okārād uttarasya yakārasya lopo bhavati gārgyasya ācāryasya 9 8, 3, 22 | parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati 10 8, 3, 60 | eteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati /~anvaśiṣat,