Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yajñaka 1 yajñakah 1 yajñakarma 1 yajñakarmani 10 yajñakhyebhyah 2 yajñakhyebhyo 1 yajñakunapah 1 | Frequency [« »] 10 vyavaye 10 yajamanah 10 yajate 10 yajñakarmani 10 yakarasya 10 yanlugantasya 10 yanluki | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yajñakarmani |
Ps, chap., par.
1 6, 4, 54| START JKv_6,4.54:~ yajñakarmaṇi śamitā iti iḍādau tr̥ci 2 8, 2, 88| ye yajñakarmaṇi || PS_8,2.88 ||~ _____START 3 8, 2, 88| JKv_8,2.88:~ ye ity etasya yajñakarmaṇi pluto bhavati /~ye3 yajāmahe /~ 4 8, 2, 88| bhavati /~ye3 yajāmahe /~yajñakarmaṇi iti kim ? ye yajāmaha iti 5 8, 2, 89| START JKv_8,2.89:~ yajñakarmaṇi iti vartate /~yajñakarmaṇi 6 8, 2, 89| yajñakarmaṇi iti vartate /~yajñakarmaṇi teḥ praṇavaḥ ādeśo bhavati /~ 7 8, 2, 89| vyañjanānte antyasya mā bhūt iti /~yajñakarmaṇi ity eva, āpaṃ retāṃsi jinvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 8, 2, 90| antyo yaḥ ṭiḥ sa plavate yajñakarmaṇi /~stomairvidhemāgnaye3 /~ 9 8, 2, 91| eteṣām ādeḥ pluto bhavati yajñakarmaṇi /~agnaye 'nubrū3hi /~preṣya - 10 8, 2, 92| chāndasaḥ plutavyatyayaḥ /~yajñakarmaṇi ity eva, o śrāvaya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~