Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yajamaha 1 yajamahe 5 yajamana 3 yajamanah 10 yajamanam 1 yajamanasya 2 yajamanaya 2 | Frequency [« »] 10 vyavahite 10 vyavasthitavibhasa 10 vyavaye 10 yajamanah 10 yajate 10 yajñakarmani 10 yakarasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yajamanah |
Ps, chap., par.
1 3, 2, 71 | ukthair vā śaṃsati, ukthaśā yajamānaḥ /~dāśr̥ dāne ity etasya 2 3, 2, 128| pratyayo bhavati /~pavamānaḥ /~yajamānaḥ /~yadi pratyayāḥ śānannādayaḥ 3 3, 2, 132| sarve sunvantaḥ /~sarve yajamānāḥ satriṇa ucyante /~saṃyoga- 4 3, 3, 131| atra bhavanti /~pavamānaḥ /~yajamānaḥ /~alaṅkariṣṇuḥ /~sāmīpya- 5 3, 4, 6 | adya hotāram avr̥ṇītāyaṃ yajamānaḥ /~liṭ - adyā mamāra /~adya 6 3, 4, 79 | kasmān na bhavati pacamānaḥ, yajamānaḥ ? prakr̥tais tibādibhiḥ 7 3, 4, 113| svapiti /~roditi /~pacamānaḥ /~yajamānaḥ /~sārvadhātuka-pradeśāḥ - 8 5, 1, 72 | pārāyaṇikaśchātraḥ /~taurāyaṇiko yajamānaḥ /~cāndrāyaṇikastapasvī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 186| akārāntopadeśa eva śap /~pacamānaḥ /~yajamānaḥ /~yady atra muk akāramātrasya 10 7, 2, 82 | mugāgamo bhavati /~pacamānaḥ /~yajamānaḥ /~akāramātrabhakto 'yaṃ