Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyavavarti 1 vyavayah 2 vyavayasabdah 1 vyavaye 10 vyavayi 1 vyavayinah 1 vyavayino 1 | Frequency [« »] 10 vrrttih 10 vyavahite 10 vyavasthitavibhasa 10 vyavaye 10 yajamanah 10 yajate 10 yajñakarmani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyavaye |
Ps, chap., par.
1 Ref | uraḫpeṇa, uraḥpeṇa /~atra aḍ-vyavāye iti ṇatvaṃ yathā syāt iti //~ [# 2 6, 1, 136| aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 ||~ _____ 3 8, 3, 58 | haviṣṣu /~numādibhiḥ pratyekaṃ vyavāye /~ṣatvamiṣyate, na samastaiḥ /~ 4 8, 3, 63 | prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||~ _____ 5 8, 3, 64 | sitasaṃśabdanāt abhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya 6 8, 3, 64 | evaṃ veditavyam /~abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, 7 8, 4, 2 | aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||~ _____ 8 8, 4, 2 | aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām uttarasya 9 8, 4, 2 | aḍādīnām iha vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 4, 38 | padavyavadhānam /~padena vyavāye 'pi sati nimittanittinoḥ