Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyavasthita 14 vyavasthitah 1 vyavasthitam 1 vyavasthitavibhasa 10 vyavasthitavibhasavijñanat 3 vyavatisthate 1 vyavavarti 1 | Frequency [« »] 10 vrrddham 10 vrrttih 10 vyavahite 10 vyavasthitavibhasa 10 vyavaye 10 yajamanah 10 yajate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyavasthitavibhasa |
Ps, chap., par.
1 6, 1, 27 | kṣīram /~śr̥taṃ haviḥ /~vyavasthitavibhāṣā ca+iyam, tena kṣīrahaviṣor 2 6, 1, 28 | bāhū /~pīnamuraḥ /~iyam api vyavasthitavibhāṣā+eva /~tena anupasargasya 3 6, 1, 123| vibhāṣā ity eva hi vartate /~vyavasthitavibhāṣā iyaṃ, tena gavākṣaḥ ity 4 6, 3, 139| 61) ity etan na bhavati /~vyavasthitavibhāṣā hi sā /~akr̥ta eva dīrghatve 5 6, 4, 38 | anunāsikalopaḥ vā bhavati /~vyavasthitavibhāṣā ca+iyam, tena makārāntānāṃ 6 6, 4, 92 | ity anuvartayanti /~sā ca vyavasthitavibhāṣā /~tena utkrāmayati, saṅkrāmayati 7 7, 1, 69 | lābhaṃlābham, lambhaṃlambham /~vyavasthitavibhāṣā ceyam, tena anupasr̥ṣṭasya 8 8, 2, 21 | nigārakaḥ, nigālakaḥ /~iyaṃ tu vyavasthitavibhāṣā /~tena galaḥ iti prāṇyaṅge 9 8, 2, 92 | abhisambadhnanti, sā ca vyavasthitavibhāṣā iti /~apara āha - sarva 10 8, 3, 7 | visarjanīya eva prāpnoti /~vyavasthitavibhāṣā draṣṭavyā /~tena atra nityaṃ