Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyavasthita 14
vyavasthitah 1
vyavasthitam 1
vyavasthitavibhasa 10
vyavasthitavibhasavijñanat 3
vyavatisthate 1
vyavavarti 1
Frequency    [«  »]
10 vrrddham
10 vrrttih
10 vyavahite
10 vyavasthitavibhasa
10 vyavaye
10 yajamanah
10 yajate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vyavasthitavibhasa

   Ps, chap., par.
1 6, 1, 27 | kṣīram /~śr̥taṃ haviḥ /~vyavasthitavibhāṣā ca+iyam, tena kṣīrahaviṣor 2 6, 1, 28 | bāhū /~pīnamuraḥ /~iyam api vyavasthitavibhāṣā+eva /~tena anupasargasya 3 6, 1, 123| vibhāṣā ity eva hi vartate /~vyavasthitavibhāṣā iyaṃ, tena gavākṣaḥ ity 4 6, 3, 139| 61) ity etan na bhavati /~vyavasthitavibhāṣā hi /~akr̥ta eva dīrghatve 5 6, 4, 38 | anunāsikalopaḥ bhavati /~vyavasthitavibhāṣā ca+iyam, tena makārāntānāṃ 6 6, 4, 92 | ity anuvartayanti /~ ca vyavasthitavibhāṣā /~tena utkrāmayati, saṅkrāmayati 7 7, 1, 69 | lābhaṃlābham, lambhaṃlambham /~vyavasthitavibhāṣā ceyam, tena anupasr̥ṣṭasya 8 8, 2, 21 | nigārakaḥ, nigālakaḥ /~iyaṃ tu vyavasthitavibhāṣā /~tena galaḥ iti prāṇyaṅge 9 8, 2, 92 | abhisambadhnanti, ca vyavasthitavibhāṣā iti /~apara āha - sarva 10 8, 3, 7 | visarjanīya eva prāpnoti /~vyavasthitavibhāṣā draṣṭavyā /~tena atra nityaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL