Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyavahitasya 3 vyavahitatvad 1 vyavahitatvat 4 vyavahite 10 vyavahitena 2 vyavahrr 2 vyavahrrpanisamana 1 | Frequency [« »] 10 vrrddhad 10 vrrddham 10 vrrttih 10 vyavahite 10 vyavasthitavibhasa 10 vyavaye 10 yajamanah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyavahite |
Ps, chap., par.
1 1, 4, 105| kriyate /~yuṣmady-upapade sati vyavahite cāvyavahite sati samānādhikaraṇe 2 7, 1, 80 | yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti 3 7, 2, 3 | yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity 4 7, 2, 7 | yena nāvyavadhānam tena vyavahite 'pi vacanaprāmāṇyāt iti 5 7, 3, 54 | yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti 6 7, 3, 54 | iti ñṇiti dhātvavayavena vyavahite 'pi sati bhavati /~iha tu 7 7, 4, 93 | yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity 8 8, 1, 66 | pañcamīnirdeśe 'py atra vyavahite kāryamiṣyate /~yāthākāmye 9 8, 2, 19 | yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti 10 8, 2, 19 | etat sarvam, prater api tu vyavahite 'pi prāpnoti /~tatra keṣāṃcid