Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyavahitasya 3
vyavahitatvad 1
vyavahitatvat 4
vyavahite 10
vyavahitena 2
vyavahrr 2
vyavahrrpanisamana 1
Frequency    [«  »]
10 vrrddhad
10 vrrddham
10 vrrttih
10 vyavahite
10 vyavasthitavibhasa
10 vyavaye
10 yajamanah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vyavahite

   Ps, chap., par.
1 1, 4, 105| kriyate /~yuṣmady-upapade sati vyavahite cāvyavahite sati samānādhikaraṇe 2 7, 1, 80 | yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti 3 7, 2, 3 | yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity 4 7, 2, 7 | yena nāvyavadhānam tena vyavahite 'pi vacanaprāmāṇyāt iti 5 7, 3, 54 | yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti 6 7, 3, 54 | iti ñṇiti dhātvavayavena vyavahite 'pi sati bhavati /~iha tu 7 7, 4, 93 | yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity 8 8, 1, 66 | pañcamīnirdeśe 'py atra vyavahite kāryamiṣyate /~yāthākāmye 9 8, 2, 19 | yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti 10 8, 2, 19 | etat sarvam, prater api tu vyavahite 'pi prāpnoti /~tatra keṣāṃcid


IntraText® (V89) Copyright 1996-2007 EuloTech SRL