Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrrtti 5 vrrttibhya 1 vrrttibhyo 4 vrrttih 10 vrrttiman 1 vrrttimatre 1 vrrttinaiva 1 | Frequency [« »] 10 visarjaniyah 10 vrrddhad 10 vrrddham 10 vrrttih 10 vyavahite 10 vyavasthitavibhasa 10 vyavaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vrrttih |
Ps, chap., par.
1 1, 1, 33 | vibhāṣā /~kākacoryathā-yogaṃ vr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 1, 49 | śabdasya+ekasminn arthe vr̥ttiḥ sāamānādhikaraṇyam /~pūrvakālaḥ 3 3, 3, 106| śradantaror upasargavad vr̥ttiḥ /~śraddhā /~antardhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 82 | apatyam iti /~yady evaṃ samāsa-vr̥ttiḥ taddhita-vr̥ttyā bādhyeta 5 4, 3, 101| māthureṇa proktā māthurī vr̥ttiḥ /~pāṇinīyam /~āpiśalam /~ 6 4, 3, 108| adhikavidhānārthaṃ, tena māthurī vr̥ttiḥ, saulabhāni brāhmaṇāni ity 7 5, 1, 50 | vrīhibhāraṃ harati /~aparā vr̥ttiḥ - bhārād vaṃśādibhyaḥ iti, 8 5, 1, 59 | viṣayabhedena guṇa-mātre guṇini ca vr̥ttiḥ, svaliṅga-saṅkhya-anuvidhānaṃ 9 5, 1, 94 | sāṃvatsarikaḥ /~aparā vr̥ttiḥ - tad iti prathamāsamarthād 10 5, 2, 5 | kr̥taḥ ity etasmin vākyārthe vr̥ttiḥ /~sarvacarmīṇaḥ, sārvacarmīṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#