Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vijarya 1
vijava 1
vijavagne 1
vijayate 10
vijayisthah 1
vijighrah 1
vijigisaya 1
Frequency    [«  »]
10 vayah
10 vidhanat
10 vidhim
10 vijayate
10 visarjaniyah
10 vrrddhad
10 vrrddham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vijayate

   Ps, chap., par.
1 1, 3, 19| dhātor ātmanepadaṃ bhavati /~vijayate /~parājayate /~viparā-śabdāv 2 5, 2, 12| samāṃsamāṃ vijāyate || PS_5,2.12 ||~ _____START 3 5, 2, 12| subantasamudāyaḥ prakr̥tiḥ /~vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /~ 4 5, 2, 12| atyantasaṃyoge dvitīyā /~samāṃsamāṃ vijāyate samāṃsamīnā gauḥ /~samāṃsamīnā 5 5, 2, 12| vaktavyaḥ /~kecit tu samāyāṃ vijāyate iti vigr̥hṇanti, garbhamocane 6 5, 2, 12| samāṃsamāṃvijāyate, samāyāṃ samāyāṃ vijāyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 2, 13| START JKv_5,2.13:~ vijāyate iti vartate /~adyaśvīna 8 5, 2, 13| 68) iti /~adya śvo vijāyate 'dyaśvīnā gauḥ /~adyaśvīnā 9 5, 2, 13| adyaśvīnā vaḍavā /~kecit tu vijāyate iti na anuvartayanti, avaṣṭabdhamātre 10 8, 1, 12| anyatarasyāṃgrahaṇam ubhayoḥ śeṣo vijāyate /~prakāre iti kim ? paṭurdevadattaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL