Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhanasamarthyad 2 vidhanasamarthyanna 1 vidhanasamarthyat 4 vidhanat 10 vidhane 11 vidhanena 2 vidharthe 4 | Frequency [« »] 10 vartamanam 10 vasu 10 vayah 10 vidhanat 10 vidhim 10 vijayate 10 visarjaniyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhanat |
Ps, chap., par.
1 1, 2, 39 | anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /~tat punaḥ udāttād anudātasya 2 1, 4, 20 | bhapada-sañjña-adhikāre vidhanāt tena sukhena sadhutvam ayasmaya- 3 2, 3, 19 | sahārthena ca yoge tr̥tīyā-vidhānāt paryāya-prayoge 'pi bhavati, 4 2, 3, 72 | varjayitvā /~śeṣe viṣaye tr̥tīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /~ 5 2, 3, 73 | anukarṣaṇa-arthaḥ /~śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir 6 3, 1, 149| lakṣyate /~sādhukāriṇi vun vidhānāt sakr̥d api yaḥ suṣṭhu karoti 7 4, 1, 3 | sambadhyate, ṇy-āpor anena+eva vidhānāt /~striyām ity ucyate /~keyaṃ 8 6, 1, 166| ṣaṭtricaturbhyo halādiḥ (*6,1.179) iti vidhānāt jas eva labhyate iti jasgrahaṇam 9 7, 2, 101| jarābhyām /~jarābhiḥ /~numo vidhānāt jarasādeśo bhavati vipratiṣedhena /~ 10 7, 3, 60 | 2,4.56) iti vībhāvasya vidhānāt ṇyati na asti udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~