Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidhanasamarthyad 2
vidhanasamarthyanna 1
vidhanasamarthyat 4
vidhanat 10
vidhane 11
vidhanena 2
vidharthe 4
Frequency    [«  »]
10 vartamanam
10 vasu
10 vayah
10 vidhanat
10 vidhim
10 vijayate
10 visarjaniyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vidhanat

   Ps, chap., par.
1 1, 2, 39 | anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /~tat punaḥ udāttād anudātasya 2 1, 4, 20 | bhapada-sañjña-adhikāre vidhanāt tena sukhena sadhutvam ayasmaya- 3 2, 3, 19 | sahārthena ca yoge tr̥tīyā-vidhānāt paryāya-prayoge 'pi bhavati, 4 2, 3, 72 | varjayitvā /~śeṣe viṣaye tr̥tīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /~ 5 2, 3, 73 | anukarṣaṇa-arthaḥ /~śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir 6 3, 1, 149| lakṣyate /~sādhukāriṇi vun vidhānāt sakr̥d api yaḥ suṣṭhu karoti 7 4, 1, 3 | sambadhyate, ṇy-āpor anena+eva vidhānāt /~striyām ity ucyate /~keyaṃ 8 6, 1, 166| ṣaṭtricaturbhyo halādiḥ (*6,1.179) iti vidhānāt jas eva labhyate iti jasgrahaṇam 9 7, 2, 101| jarābhyām /~jarābhiḥ /~numo vidhānāt jarasādeśo bhavati vipratiṣedhena /~ 10 7, 3, 60 | 2,4.56) iti vībhāvasya vidhānāt ṇyati na asti udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL