Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vavyathyate 1 vaya 1 vayadesas 1 vayah 10 vayahprabhrrtayah 1 vayahsrutayah 1 vayam 15 | Frequency [« »] 10 v 10 vartamanam 10 vasu 10 vayah 10 vidhanat 10 vidhim 10 vijayate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vayah |
Ps, chap., par.
1 3, 2, 10 | śarīrāvasthā yauvanādir vayaḥ /~yad udyamanaṃ kriyamāṇaṃ 2 3, 2, 129| tācchīlyaṃ tatsvabhāvatā /~vayaḥ śarīrāvasthā yauvanādiḥ /~ 3 4, 1, 4 | vatsā, mandā, vilātā iti vayaḥ /~pūrvāpahāṇā, aparāpahāṇā /~ 4 4, 1, 20 | kālakr̥taśasīrāvasthā yauvanādiḥ vayaḥ /~prathame vayasi yat prātipadikaṃ 5 4, 3, 162| māne vayaḥ || PS_4,3.162 ||~ _____ 6 4, 3, 162| śabdān māne vikāra-viśeṣe vayaḥ pratyayo bhavati /~yato ' 7 4, 4, 127| pavādaḥ /~yasmin mantre vayaḥ-śabdo mūrdhan-śabdaś ca 8 4, 4, 127| mūrdhanvān api, yathā mūrdhā vayaḥ prajāpatiś chandaḥ iti /~ 9 4, 4, 127| mūrdhan-śabda eva kevalo na vayaḥ-śabdasn tatra mā bhūt /~ 10 6, 2, 95 | samānādhikaraṇo bhavati /~tac ca vayaḥ iha gr̥hyate, na kumāratvam