Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vartamanah 9 vartamanair 1 vartamanakala 1 vartamanam 10 vartamanan 2 vartamananam 7 vartamanani 1 | Frequency [« »] 10 upasarjanasya 10 uttaro 10 v 10 vartamanam 10 vasu 10 vayah 10 vidhanat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vartamanam |
Ps, chap., par.
1 1, 1, 19 | śabda-rūpaṃ saptamy-arthe vartamānaṃ pragr̥hya-sañjñaṃ bhavati /~ 2 2, 1, 7 | ity etad avyayam asādr̥śye vartamānaṃ supā saha samasyate, avyayībhāvaś 3 2, 1, 8 | etad avyayam avadhāraṇe vartamānaṃ supā saha samasyate, avyayībhāvaś 4 2, 1, 13 | maryādāyām abhividhau ca vartamānam pajcamyantena saha vibhāṣā 5 2, 1, 21 | saha subantam anyapadārthe vartamānaṃ sañjñāyāṃ viṣye samasyate, 6 2, 2, 24 | anekaṃ subantamanyapdārthe vartamānaṃ supā saha samasyate, bahuvrīhiś 7 2, 2, 28 | etac chābdarūpaṃ tulyayoge vartamānaṃ tena iti tr̥tīyāntena saha 8 2, 2, 29 | anekaṃ subantaṃ ca-arthe vartamānam samasyate, dvandva-sañjñaś 9 6, 2, 93 | pūrvapadam guṇakārtsnye vartamānam antodāttaṃ bhavati /~sarvaśvetaḥ /~ 10 6, 2, 159| param uttarapadaṃ sañjñāyāṃ vartamānam antodāttaṃ bhavati /~adevadattaḥ /~