Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uttaresu 6 uttaresv 1 uttarnah 1 uttaro 10 uttauti 1 uttaviti 1 utthanad 1 | Frequency [« »] 10 upasargasya 10 upasarjanam 10 upasarjanasya 10 uttaro 10 v 10 vartamanam 10 vasu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uttaro |
Ps, chap., par.
1 2, 3, 29 | pūrvo grāmāt parvataḥ /~uttaro grāmāt /~pūrvo grīṣmāt vasantaḥ /~ 2 2, 3, 29 | pūrvo grīṣmāt vasantaḥ /~uttaro grīṣmo vasantāt /~dvik-śabda 3 6, 2, 181| 181:~ ni vi ity etābhyām uttaro 'ntaḥśabdo na anatodātto 4 6, 2, 190| puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro 'ntodātto bhavati /~anvādiṣṭaḥ 5 6, 3, 40 | START JKv_6,3.40:~ svāṅgād uttaro ya īkāraḥ tadantāyāḥ striyāḥ 6 6, 4, 127| paro na bhavati, sa ca naña uttaro na bhavati /~arvantau /~ 7 7, 1, 79 | 7,1.79:~ abhyastād aṅgād uttaro yaḥ śatr̥pratyayas tadantasya 8 7, 1, 80 | vartate avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /~apare 9 7, 3, 30 | nañpūrvāt tatpuruṣāt ity uttaro bhāvapratyayaḥ pratiṣidhyate /~ 10 8, 2, 1 | ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra pūrvatra