Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttaresu 6
uttaresv 1
uttarnah 1
uttaro 10
uttauti 1
uttaviti 1
utthanad 1
Frequency    [«  »]
10 upasargasya
10 upasarjanam
10 upasarjanasya
10 uttaro
10 v
10 vartamanam
10 vasu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttaro

   Ps, chap., par.
1 2, 3, 29 | pūrvo grāmāt parvataḥ /~uttaro grāmāt /~pūrvo grīṣmāt vasantaḥ /~ 2 2, 3, 29 | pūrvo grīṣmāt vasantaḥ /~uttaro grīṣmo vasantāt /~dvik-śabda 3 6, 2, 181| 181:~ ni vi ity etābhyām uttaro 'ntaḥśabdo na anatodātto 4 6, 2, 190| puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro 'ntodātto bhavati /~anvādiṣṭaḥ 5 6, 3, 40 | START JKv_6,3.40:~ svāṅgād uttaro ya īkāraḥ tadantāyāḥ striyāḥ 6 6, 4, 127| paro na bhavati, sa ca naña uttaro na bhavati /~arvantau /~ 7 7, 1, 79 | 7,1.79:~ abhyastād aṅgād uttaro yaḥ śatr̥pratyayas tadantasya 8 7, 1, 80 | vartate avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /~apare 9 7, 3, 30 | nañpūrvāt tatpuruṣāt ity uttaro bhāvapratyayaḥ pratiṣidhyate /~ 10 8, 2, 1 | ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra pūrvatra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL