Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upadisyante 3 upadisyat 1 upadisyate 9 upadiyate 10 upadrasta 1 upadrrsadam 1 upadrrsat 1 | Frequency [« »] 10 udakasya 10 uh 10 upadhyayas 10 upadiyate 10 upasargasya 10 upasarjanam 10 upasarjanasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upadiyate |
Ps, chap., par.
1 1, 4, 64 | bhūṣaṇe ca iti viśeṣanam upādīyate /~bhūvaṇe yo 'laṃ-śabdaḥ 2 4, 2, 21 | tatra kimarthaṃ dvayam upādīyate ? sañjñāśabdena tulyatām 3 4, 2, 58 | pratyayārthaś ca kasmāt punar upādiyate, yāvatā dvayam api prakr̥tam 4 5, 1, 28 | saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, kvacid asya 5 6, 1, 61 | taddhite iti hi paraṃ nimittam upādīyate, sa tadanurūpāṃ prakr̥tiṃ 6 6, 1, 145| svārthapratipādanārtham upādīyate, kiṃ tarhi, kṣetrasya vr̥ṣṭeś 7 7, 3, 50 | varnamātraṃ tu sthānitvena+upādīyate /~saṅghātagrahaṇe tu pratyaye ' 8 8, 2, 7 | ahan iti ruvidhau yad upādīyate prathamaikavacanāntam akr̥tanalopaṃ 9 8, 2, 18 | raḥ iti śrutisāmānyam upādīyate /~tena yaḥ kevalo repho, 10 8, 2, 42 | atra raśrutisām anyaṃ na+upādīyate, kiṃ tarhi, vyañjanamātram /~