Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ugrampasyah 1 ugraputre 2 ugraputri 1 uh 10 uha 2 uhañcakre 2 uhateh 2 | Frequency [« »] 10 trrn 10 tyad 10 udakasya 10 uh 10 upadhyayas 10 upadiyate 10 upasargasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uh |
Ps, chap., par.
1 1, 1, 45 | uraṇ raparaḥ (*1,1.51) /~uḥ sthāne aṇ prasajyamāna eva 2 1, 1, 45 | dvaimāturaḥ /~traimāturaḥ /~uḥ iti kim ? kheyam /~geyam /~ 3 1, 1, 45 | kim ? san-āśaṃsa-bhikṣa uḥ (*3,2.168), a sāmpratike (* 4 3, 1, 79 | tan-ādi-kr̥ñbhyaḥ uḥ || PS_3,1.79 ||~ _____START 5 3, 2, 168| san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 ||~ _____ 6 3, 2, 168| ca tacchīlādiṣu kartr̥ṣu uḥ pratyayo bhavati /~cikīrṣuḥ /~ 7 3, 4, 86 | er uḥ || PS_3,4.86 ||~ _____START 8 6, 4, 20 | srūtavān /~srūtiḥ /~ava - ūḥ, uvau, uvaḥ /~ūtiḥ /~mava - 9 7, 3, 53 | upratyayaḥ /~madguḥ - mimasjibhya uḥ iti masjeḥ upratyayaḥ /~ 10 7, 4, 66 | utsargān vidhīn bādhate iti uḥ adatve kr̥te rugādaya āgamāḥ