Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
udakasthalam 1
udakasuddha 1
udakasuddhasya 1
udakasya 10
udakasyoda 1
udakat 1
udakaudanah 1
Frequency    [«  »]
10 to
10 trrn
10 tyad
10 udakasya
10 uh
10 upadhyayas
10 upadiyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

udakasya

   Ps, chap., par.
1 5, 1, 12| upādānakāraṇam eva /~bhavati ca kūpa udakasya prakr̥tiḥ, tatra+utpādanāt /~ 2 6, 3, 57| udakasya+udaḥ sañjñāyām || PS_6,3. 3 6, 3, 58| ity eteṣu ca+uttarapadesu udakasya uda ity ayam ādeśo bhavati /~ 4 6, 3, 58| 4.38) iti ṇamul /~vāsa - udakasya vāsaḥ udavāsaḥ /~vāhana - 5 6, 3, 58| vāsaḥ udavāsaḥ /~vāhana - udakasya vāhanaḥ udavāhanaḥ /~udakaṃ 6 6, 3, 59| pūrayitavyavāciny anyatarasyām udakasya uda ity ayam ādeśo bhavati /~ 7 6, 3, 60| gāha ity eteṣu uttarapadesu udakasya uda ity ayam ādeśo bhavati 8 6, 3, 60| udasaktuḥ, udakasaktuḥ /~bindu - udakasya binduḥ udabinduḥ, udakabinduḥ /~ 9 6, 3, 60| udabinduḥ, udakabinduḥ /~vajra - udakasya vajraḥ udavajraḥ, udakavajraḥ /~ 10 6, 3, 60| udakahāraḥ /~vīvadha - udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL