Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tyab 1 tyabantah 1 tyabnerghruve 1 tyad 10 tyadadayah 1 tyadadinam 4 tyadadinamatvamisyate 1 | Frequency [« »] 10 tisya 10 to 10 trrn 10 tyad 10 udakasya 10 uh 10 upadhyayas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tyad |
Ps, chap., par.
1 1, 1, 27 | bahiryogopsaṃvyānayoḥ (*1,1.36) /~tyad, tad, yad, etad, idam, adas, 2 1, 1, 45 | jaihvākātāḥ /~hāritakātāḥ //~tyad-ādīni ca (*1,1.74) /~yasya 3 1, 1, 45 | iha tu na sambadhyate /~tyad-ādīni śabda-rūpāṇi vr̥ddha- 4 1, 2, 72 | tyad-ādīni sarvair nityam || 5 1, 2, 72 | sahavacane nityaṃ śiṣyante tyad-ādibhir anyaiś ca /~sarva- 6 1, 2, 72 | yaśca devadattaś ca yau /~tyad-ādīnāṃ mitho yadyat paraṃ 7 7, 2, 102| START JKv_7,2.102:~ tyad ity evam ādīnām akārādeśo 8 7, 2, 102| bhavati vibhaktau parataḥ /~tyad - syaḥ, tyau, tye /~tad - 9 7, 2, 102| paryudastāḥ iti iha na bhavati, tyad, tyadau, tyadaḥ /~atityad, 10 7, 2, 106| sakārādeśo bhavati sau parataḥ /~tyad - syaḥ /~tad - saḥ /~etad -