Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tisthatah 5 tisthate 7 tisthateh 1 tisthater 10 tisthati 25 tisthatu 4 tisthaty 1 | Frequency [« »] 10 takaradau 10 takarah 10 tasyah 10 tisthater 10 tisya 10 to 10 trrn | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tisthater |
Ps, chap., par.
1 1, 2, 17| ātmanepadeṣu iti vartate /~tiṣṭhater dhātoḥ ghu-sañjñakānāṃ ca 2 1, 3, 22| ava pra vi ity evaṃ pūrvāt tiṣṭhater ātmanepadaṃ bhavati /~saṃtiṣṭhate /~ 3 1, 3, 23| prakāśane stheya-ākhyāyāṃ ca tiṣṭhater ātmanepadaṃ bhavati /~prakāśane 4 1, 3, 24| START JKv_1,3.24:~ utpūrvāt tiṣṭhater anūrdhva-karmaṇi vartamānād 5 1, 3, 24| anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati /~gehe 6 1, 3, 25| START JKv_1,3.25:~ upapūrvāt tiṣthater mantrakaraṇe 'rthe vartamānād 7 1, 3, 26| iti vartate /~upapūrvāt tiṣṭhater akarmakāt akarmaka-kriyāvacanād 8 7, 4, 5 | tiṣṭhater it || PS_7,4.5 ||~ _____ 9 7, 4, 5 | START JKv_7,4.5:~ tiṣṭhater aṅgasya ṇau caṅi upadhāyāḥ 10 8, 3, 98| niṣṣandhiḥ /~suṣṭhu /~duṣṭhu /~tiṣṭhater uṇādiṣvetau vyutpādyete /~