Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyaupadhah 1
vyavacarci 1
vyavacori 1
vyavadhanam 16
vyavadhanamasriyate 1
vyavadhanametavadasrayisyate 1
vyavadhanamidrrsam 1
Frequency    [«  »]
16 vastram
16 vrrddhau
16 vrrksam
16 vyavadhanam
16 yatah
16 yusmadasmadoh
15 163
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vyavadhanam

   Ps, chap., par.
1 1, 3, 17 | gr̥hyante tena aṭā na asti vyavadhānam /~nyaviśata /~ner upasargasya 2 1, 4, 71 | START JKv_1,4.71:~ antardhiḥ vyavadhānam /~tatra tiraḥ-śabdo gati- 3 6, 1, 62 | lopasya sthānivadbhāvād vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 135| avidyamānavat iti vacanān na asti vyavadhānam saṃcaskaratuḥ, saṃcaskaruḥ 5 7, 1, 80 | vacanaprāmāṇyāt iti takāreṇa eva vyavadhānam āśrayiṣyate /~āt iti kim ? 6 7, 2, 7 | vacanaprāmāṇyāt iti halā vyavadhānam āśritam, na punaracāpi vyavadhānam 7 7, 2, 7 | vyavadhānam āśritam, na punaracāpi vyavadhānam iti vr̥ddhir na bhavati /~ 8 7, 2, 7 | atha punar ekena varṇena vyavadhānam aśrīyate na punar anekena 9 7, 2, 7 | atakṣīt ity atra anekena vyavadhānam iti na bhavisyati ? tat 10 7, 3, 44 | ekādeśe kr̥te na asti vyavadhānam /~ekādeśaḥ pūrvavidhau sthānivadbhavati 11 7, 3, 44 | pūrvavidhau sthānivadbhavati iti vyavadhānam eva ? vacanād vyavadhānamīdr̥śaṃ 12 7, 3, 44 | śrutikr̥tam anekena varṇena vyavadhānam iti itvaṃ na bhavati /~asupaḥ 13 7, 3, 88 | suvatisūyayor vikaraṇena tiṅo vyavadhānam /~vikaraṇasyaiva ṅittvād 14 7, 4, 93 | vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na punar anekena /~ 15 8, 2, 4 | api vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu 16 8, 3, 58 | hi numā, sakāreṇa śarā ca vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL