Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasy 1 tasya 590 tasyadibhyah 1 tasyah 10 tasyai 8 tasyaiva 1 tasyakah 1 | Frequency [« »] 10 tacchilye 10 takaradau 10 takarah 10 tasyah 10 tisthater 10 tisya 10 to | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tasyah |
Ps, chap., par.
1 4, 2, 13 | vidhīyate /~apūrvatvaṃ yadā tasyāḥ kumāryāṃ bhavati iti vā //~ 2 5, 1, 12 | utpādanāt /~na tu udakaṃ tasyaḥ vikr̥tiḥ, atyantabhedāt 3 5, 2, 48 | saṅkhyānaṃ pūryate sampadyate, sa tasyāḥ pūraṇaḥ /~ekādaśānāṃ pūraṇaḥ 4 5, 4, 45 | 45:~ apādāne yā pañcamī tasyāḥ pañcamyāḥ vā tasiḥ pratyayo 5 6, 1, 49 | ratrārtho niṣpattiḥ /~tasyāḥ prayojanam annam /~tasya 6 6, 3, 35 | striyāḥ puṃvad bhavati /~tasyāḥ śālāyāḥ tataḥ /~tasyām tatra /~ 7 6, 3, 139| kumudagandherapatyam kaumudagandhyā, tasyāḥ putraḥ kaumudagandhīputraḥ /~ 8 6, 4, 148| lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 3, 114| sarvasyāḥ /~viśvasyāḥ /~yasyāḥ /~tasyāḥ /~kasyāḥ /~anyasyāḥ /~āpaḥ 10 8, 3, 114| vaktavyam /~upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā syāt,