Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
takaradeso 3
takaradir 2
takaradisu 1
takarah 10
takaralopah 1
takaralopas 1
takaralopo 3
Frequency    [«  »]
10 syati
10 tacchilye
10 takaradau
10 takarah
10 tasyah
10 tisthater
10 tisya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

takarah

   Ps, chap., par.
1 3, 2, 67 | viṣaye viṭ pratyayo bhavati /~ṭakāraḥ sāmānya-grahaṇa-avighāta- 2 3, 4, 106| eva ayam ādeśa-avayavas takāraḥ, kiṃ tarhi, mukhasukha-artha 3 4, 1, 2 | viśeṣaṇa-arthāḥ /~auṭaḥ ṭakāraḥ suṭ iti pratyāhāra-grahaṇa- 4 4, 1, 4 | sāmānyagrahaṇa-arthaḥ /~ṭakāraḥ sāmānyagrahaṇa-avighātārthaḥ /~ 5 4, 1, 144| bhrātr̥vyaḥ, bhrātrīyaḥ /~takāraḥ svarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 4, 153| khalv api - bahukartr̥kaḥ /~takāraḥ mukhasukhārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 100| avyaktānukaranasya acchabdasya yo 'ntyaḥ takāraḥ tasya pūrvasya parasya cādyasya 8 6, 3, 124| 47) ity antasya yady api takāraḥ kriyate tathāpi cartvasyāśrayāt 9 7, 4, 61 | halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 2, 26 | 7,4.49) iti sakārasya takāraḥ /~jhalaḥ iti kim ? amaṃsta /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL