Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] takaradeso 3 takaradir 2 takaradisu 1 takarah 10 takaralopah 1 takaralopas 1 takaralopo 3 | Frequency [« »] 10 syati 10 tacchilye 10 takaradau 10 takarah 10 tasyah 10 tisthater 10 tisya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances takarah |
Ps, chap., par.
1 3, 2, 67 | viṣaye viṭ pratyayo bhavati /~ṭakāraḥ sāmānya-grahaṇa-avighāta- 2 3, 4, 106| eva ayam ādeśa-avayavas takāraḥ, kiṃ tarhi, mukhasukha-artha 3 4, 1, 2 | viśeṣaṇa-arthāḥ /~auṭaḥ ṭakāraḥ suṭ iti pratyāhāra-grahaṇa- 4 4, 1, 4 | sāmānyagrahaṇa-arthaḥ /~ṭakāraḥ sāmānyagrahaṇa-avighātārthaḥ /~ 5 4, 1, 144| bhrātr̥vyaḥ, bhrātrīyaḥ /~takāraḥ svarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 4, 153| khalv api - bahukartr̥kaḥ /~takāraḥ mukhasukhārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 100| avyaktānukaranasya acchabdasya yo 'ntyaḥ takāraḥ tasya pūrvasya parasya cādyasya 8 6, 3, 124| 47) ity antasya yady api takāraḥ kriyate tathāpi cartvasyāśrayāt 9 7, 4, 61 | halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 2, 26 | 7,4.49) iti sakārasya takāraḥ /~jhalaḥ iti kim ? amaṃsta /~