Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tak 9 takam 1 takara 6 takaradau 10 takaradav 1 takaradeh 1 takaradesa 2 | Frequency [« »] 10 syani 10 syati 10 tacchilye 10 takaradau 10 takarah 10 tasyah 10 tisthater | Jayaditya & Vamana Kasikavrtti IntraText - Concordances takaradau |
Ps, chap., par.
1 2, 4, 36 | ādeśo bhavati lyapi parataḥ, takārādau ca kiti pratyaye /~prajagdhya /~ 2 6, 2, 50 | START JKv_6,2.50:~ takārādau ca tuśabdavarjite niti kr̥ti 3 7, 2, 104| START JKv_7,2.104:~ takārādau hakārādau ca vibhaktau parataḥ 4 7, 4, 40 | aṅgānām ikārādeśo bhavati takārādau kiti pratyaye parataḥ /~ 5 7, 4, 41 | anyatarasyām ikārādeśo bhavati takārādau kiti /~śā niśitam, niśātam /~ 6 7, 4, 42 | hi ity ayam ādeśo bhavati takārādau kiti pratyaye parataḥ /~ 7 7, 4, 46 | dad ity ayam ādeśo bhavati takārādau kiti pratyaya parataḥ /~ 8 7, 4, 46 | thāntam //~yadi tu dasti iti takārādau dīrghatvaṃ tadā tānte 'pi 9 7, 4, 47 | ta ity ayam ādeśo bhavati takārādau kiti /~prattam /~avattam /~ 10 7, 4, 89 | START JKv_7,4.89:~ takārādau pratyaye parataḥ caraphaloḥ