Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] syateh 1 syaterantakarmano 1 syaterittvam 1 syati 10 syava 2 syavadan 3 syavadantah 2 | Frequency [« »] 10 svasti 10 syanah 10 syani 10 syati 10 tacchilye 10 takaradau 10 takarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances syati |
Ps, chap., par.
1 7, 4, 40 | dyati-syati-mā-sthām it ti kiti || PS_ 2 7, 4, 40 | START JKv_7,4.40:~ dyati syāti mā sthā ity eteṣām aṅgānām 3 7, 4, 40 | tirditaḥ /~nirditavān /~syati - avasitaḥ /~avasitavān /~ 4 8, 3, 65 | upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya- 5 8, 3, 65 | uttarasya sunoti suvati syati stauti stobhati sthā senaya 6 8, 3, 65 | abhyaṣuvat /~paryaṣuvat /~syati - abhiṣyati /~pariṣyati /~ 7 8, 3, 108| savanamukhe savanamukhe /~kiṃ syati kiṃsaṃkiṃsam /~anusavanamanusavanam /~ 8 8, 4, 16 | gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti- 9 8, 4, 17 | gada nada pata pada ghu mā syāti hanti yāti vāti drāti psāti 10 8, 4, 17 | maṅmeṅor grahaṇam iṣyate /~syati - praṇiṣyati /~pariṇiṣyati /~