Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
syandoh 1
syandu 2
syane 1
syani 10
syañi 4
syano 2
syanor 1
Frequency    [«  »]
10 svasa
10 svasti
10 syanah
10 syani
10 syati
10 tacchilye
10 takaradau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

syani

   Ps, chap., par.
1 3, 1, 71| daivādikaḥ /~tasmān nityaṃ śyani prāpte 'nupasargād vikalpa 2 6, 1, 13| 598]~ upasarjane tu ṣyaṅi na bhavati /~atikrāntā kārīṣagandhyām 3 6, 4, 43| cākhāyate, caṅkhanyate /~janeḥ śyani jñā-janor (*7,3.79) iti 4 7, 2, 10| yamiryamanteṣvaniḍeka iṣyate ramisca yaśca śyani paṭhyate maniḥ /~namiścaturtho 5 7, 2, 10| yantā /~rantā /~mantā /~śyani iti kim ? manuteḥ manitā 6 7, 3, 71| otaḥ śyani || PS_7,3.71 ||~ _____START 7 7, 3, 71| 71:~ okārāntasya aṅgasya śyani parato lopo bhavati /~śo - 8 7, 3, 74| śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 ||~ _____START 9 7, 3, 74| śamādīnām aṣṭānāṃ dīrgho bhavati śyani parataḥ /~śam - śāmyati /~ 10 7, 3, 74| aṣṭānām iti kim ? asyati /~śyani iti kim ? bhramati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL