Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] syana 4 syanadesah 1 syanadese 1 syanah 10 syañah 1 syanante 1 syanas 1 | Frequency [« »] 10 svaritam 10 svasa 10 svasti 10 syanah 10 syani 10 syati 10 tacchilye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances syanah |
Ps, chap., par.
1 1, 1, 45| vākya-artha upatiṣṭhate ṣyaṅaḥ samprasāraṇaṃ putra-patyos 2 6, 1, 13| ṣyaṅaḥ samprasāraṇaṃ putra-patyos 3 6, 1, 13| uttarapadayos tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ bhavati /~ 4 6, 1, 13| 3.139) iti dīrghatvam /~ṣyaṅaḥ iti im ? bhyāputraḥ /~kṣatriyāputraḥ /~ 5 6, 1, 13| kārīṣagandhyāpatiḥ ayaṃ grāmaḥ /~ [#599]~ ṣyaṅaḥ iti strīpratyayagrahaṇaṃ 6 6, 1, 13| anye yaṇaḥ santi, tathāpi ṣyaṅaḥ eva samprasāraṇaṃ, nirdiśyamānasya 7 6, 1, 14| START JKv_6,1.14:~ syaṅaḥ saṃprasāraṇam iti anuvartate /~ 8 6, 1, 14| uttarapade bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam bhavati /~ 9 6, 1, 14| mātac mātr̥kamātr̥ṣu /~ṣyaṅaḥ samprasāraṇaṃ bhavati vibhāṣayā 10 6, 1, 15| samprasāraṇam iti vartate /~ṣyaṅaḥ iti nivr̥ttam /~vaci - vaca