Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svastanam 1 svastani 1 svastaye 1 svasti 10 svastika 1 svastikakarnah 1 svastikasya 1 | Frequency [« »] 10 svan 10 svaritam 10 svasa 10 svasti 10 syanah 10 syani 10 syati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svasti |
Ps, chap., par.
1 1, 1, 37| sanā, sahasā, vinā, nānā, svasti, svadhā, alam, vaṣaṭ, anyat, 2 2, 3, 16| namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ- 3 2, 3, 16| START JKv_2,3.16:~ namaḥ svasti svāhā svadhā alam vaṣaṭ 4 2, 3, 16| bhvati /~namo devebhyaḥ /~svasti prajābhyaḥ /~svāhā agnaye /~ 5 2, 3, 16| vādhitvā caturthy eva bhavati /~svasti gobhyo bhūyāt /~svasti brāhmaṇebhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 16| svasti gobhyo bhūyāt /~svasti brāhmaṇebhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 3, 83| viṣaye agovatsahaleṣu /~svasti devattāya sahaputrāya sahacchātrāya 8 6, 3, 83| agovatsahaleṣu iti kim ? svasti bhavate sahagave, sagave /~ 9 7, 3, 4 | vyalkaśe bhavaḥ vaiyalkaśaḥ /~svasti ity āha sauvastikaḥ /~svarbhavaḥ 10 7, 3, 4 | dvāra /~svara /~vyalkaśa /~svasti /~svar /~sphyakr̥ta /~svādumr̥du /~