Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svarupena 2
svaryate 15
svas 3
svasa 10
svasabdapathad 1
svasabdastu 1
svasabdasya 1
Frequency    [«  »]
10 sura
10 svan
10 svaritam
10 svasa
10 svasti
10 syanah
10 syani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svasa

   Ps, chap., par.
1 1, 2, 68 | śabdaḥ śiṣyate /~bhrātā ca svasā ca bhrātarau /~duhitrā sahavacane 2 3, 1, 141| avasā avahr̥ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo 3 4, 1, 10 | daśa /~svasrādibhyaḥ - svasā /~duhitā /~nanāndā /~yātā /~ 4 6, 3, 24 | luk tadā mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /~ 5 6, 4, 11 | bhārasya /~hartāraḥ /~svasr̥ - svasā, svasārau, svasāraḥ /~naptr̥ - 6 7, 2, 5 | h-m-yanta-kṣaṇa-śvasa-jāgr̥-ṇi-śvy-ed-itām || 7 7, 2, 5 | yakārāntānām aṅgānām, kṣaṇa śvasa jāgr̥ ṇi śvi ity eteṣām, 8 7, 2, 5 | avamīt /~kṣaṇa - akṣaṇīt /~śvasa - aśvasīt /~jāgr̥ - ajāgarīt /~ 9 8, 3, 84 | mātr̥-pitr̥bhyāṃ svasā || PS_8,3.84 ||~ _____START 10 8, 3, 85 | eva, vākye bhūt /~mātuḥ svasā ity eva nityaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL