Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svarupena 2 svaryate 15 svas 3 svasa 10 svasabdapathad 1 svasabdastu 1 svasabdasya 1 | Frequency [« »] 10 sura 10 svan 10 svaritam 10 svasa 10 svasti 10 syanah 10 syani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svasa |
Ps, chap., par.
1 1, 2, 68 | śabdaḥ śiṣyate /~bhrātā ca svasā ca bhrātarau /~duhitrā sahavacane 2 3, 1, 141| avasā avahr̥ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo 3 4, 1, 10 | daśa /~svasrādibhyaḥ - svasā /~duhitā /~nanāndā /~yātā /~ 4 6, 3, 24 | luk tadā mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /~ 5 6, 4, 11 | bhārasya /~hartāraḥ /~svasr̥ - svasā, svasārau, svasāraḥ /~naptr̥ - 6 7, 2, 5 | h-m-yanta-kṣaṇa-śvasa-jāgr̥-ṇi-śvy-ed-itām || 7 7, 2, 5 | yakārāntānām aṅgānām, kṣaṇa śvasa jāgr̥ ṇi śvi ity eteṣām, 8 7, 2, 5 | avamīt /~kṣaṇa - akṣaṇīt /~śvasa - aśvasīt /~jāgr̥ - ajāgarīt /~ 9 8, 3, 84 | mātr̥-pitr̥bhyāṃ svasā || PS_8,3.84 ||~ _____START 10 8, 3, 85 | eva, vākye mā bhūt /~mātuḥ svasā ity eva nityaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~