Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] supistha 1 supitam 1 supiva 1 supo 10 supparo 1 suprajah 1 suprajavanim 1 | Frequency [« »] 10 sruyate 10 sthanam 10 supam 10 supo 10 sura 10 svan 10 svaritam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances supo |
Ps, chap., par.
1 2, 4, 71 | supo dhātu-prātipadikayoḥ || 2 2, 4, 71 | START JKv_2,4.71:~ supo vibhakter dhātu-sañjñāyāḥ 3 2, 4, 83 | dantād avyayībhāvād uttarasya supo na lug bhavati, amādeśas 4 2, 4, 83 | bhavati, amādeśas tu tasya supo bhavaty apañcamyāḥ /~etasmin 5 5, 2, 12 | samāṃsamīnā vaḍavā /~pūrvapade supo 'lug vaktavyaḥ /~kecit tu 6 5, 3, 68 | vibhāṣā supo bahuc parastāt tu || PS_ 7 5, 4, 136| samāsānto bahuvrīhau samāse /~sūpo 'lpo 'smin sūpagandhi bhojanam /~ 8 6, 3, 2 | samāse kr̥te prātipadikatvāt supo luki prāpte pratiṣedhaḥ 9 7, 1, 21 | idam ārabhyate /~yas tu supo dhātuprātipadikayoḥ (*2, 10 7, 1, 39 | panthānaḥ iti prāpte /~supāṃ supo bhavanti iti vaktavyam /~