Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
supistha 1
supitam 1
supiva 1
supo 10
supparo 1
suprajah 1
suprajavanim 1
Frequency    [«  »]
10 sruyate
10 sthanam
10 supam
10 supo
10 sura
10 svan
10 svaritam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

supo

   Ps, chap., par.
1 2, 4, 71 | supo dhātu-prātipadikayoḥ || 2 2, 4, 71 | START JKv_2,4.71:~ supo vibhakter dhātu-sañjñāyāḥ 3 2, 4, 83 | dantād avyayībhāvād uttarasya supo na lug bhavati, amādeśas 4 2, 4, 83 | bhavati, amādeśas tu tasya supo bhavaty apañcamyāḥ /~etasmin 5 5, 2, 12 | samāṃsamīnā vaḍavā /~pūrvapade supo 'lug vaktavyaḥ /~kecit tu 6 5, 3, 68 | vibhāṣā supo bahuc parastāt tu || PS_ 7 5, 4, 136| samāsānto bahuvrīhau samāse /~sūpo 'lpo 'smin sūpagandhi bhojanam /~ 8 6, 3, 2 | samāse kr̥te prātipadikatvāt supo luki prāpte pratiṣedhaḥ 9 7, 1, 21 | idam ārabhyate /~yas tu supo dhātuprātipadikayoḥ (*2, 10 7, 1, 39 | panthānaḥ iti prāpte /~supāṃ supo bhavanti iti vaktavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL