Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] supagandhi 1 supah 13 supakika 1 supam 10 supanah 1 supañcalakah 1 supapadi 1 | Frequency [« »] 10 sraddham 10 sruyate 10 sthanam 10 supam 10 supo 10 sura 10 svan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances supam |
Ps, chap., par.
1 1, 1, 13 | bhavati /~kim-idaṃ śe iti ? supām ādeśaś chandasi /~na yuṣme 2 1, 4, 103| sañjñā vihitāḥ /~samprati supām trikeṣu vidhīyante /~supaś 3 2, 3, 2 | dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu samaryante, tair 4 4, 3, 66 | 4,3.53) iti /~ [#414]~ supāṃ vyākhyānaḥ saupo granthaḥ /~ 5 6, 3, 33 | nipātyate /~uttarapade tu supāṃ su-luk pūrvasavarṇa-ā-āc- 6 7, 1, 39 | supāṃ su-luk-pūrvasavarna-ā-āc- 7 7, 1, 39 | 7,1.39:~ chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa 8 7, 1, 39 | panthānaḥ iti prāpte /~supāṃ supo bhavanti iti vaktavyam /~ 9 8, 2, 7 | prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /~ 10 8, 2, 8 | carman /~lohite carman /~supāṃ luk iti ṅerluk /~sambuddhau -