Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sthanadisu 1 sthanagrahanam 1 sthanakaranasaithilyam 1 sthanam 10 sthananam 2 sthananata 1 sthanantad 1 | Frequency [« »] 10 somo 10 sraddham 10 sruyate 10 sthanam 10 supam 10 supo 10 sura | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sthanam |
Ps, chap., par.
1 Ref | kriyate? na-ivaṃ śakyam, antaḥ-sthānām api hi savarṇānāṃ grahaṇam 2 1, 1, 9 | āsye bhavam-āsyaṃ tālv-ādi-sthānam /~prayatanaṃ prayatnaḥ spar̥ṣṭata- 3 1, 1, 42 | śi sarvanāma-sthānam || PS_1,1.42 ||~ _____START 4 1, 4, 4 | pratiṣidhyate /~sthitiḥ sthānam /~iyaṅ-uvaṅoḥ iti iyaṅ-uvaṅ- 5 5, 2, 29 | ādibhya upasaṅkhyānam /~gavāṃ sthānaṃ gogoṣṭham /~mahiṣīgoṣṭham /~ 6 5, 4, 10 | iti tulya ucyate, samānaṃ sthānam asya iti kr̥tvā /~pitrā 7 6, 1, 146| JKv_6,1.146:~ ātmayāpanāya sthānaṃ pratiṣṭhā, tasyām āspadam 8 8, 3, 18 | sthānakaraṇaśaithilyam /~sthānaṃ tālvādi /~karaṇaṃ jihvāmūlādi /~ 9 8, 3, 81 | bhīroḥ sthānam || PS_8,3.81 ||~ _____START 10 8, 3, 81 | samāse ity eva, bhīroḥ sthānaṃ paśya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~