Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sruyamane 2 sruyat 1 sruyata 1 sruyate 10 sruyeta 3 sruyete 1 srvatranuvartate 1 | Frequency [« »] 10 sminn 10 somo 10 sraddham 10 sruyate 10 sthanam 10 supam 10 supo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sruyate |
Ps, chap., par.
1 1, 1, 45| śāstre yā ṣaṣṭhī aniyata-yogā śrūyate, sā sthāne-yogā-iva bhavati, 2 1, 2, 28| dīrghaḥ (*7,4.25) -- cīyate /~śrūyate /~acaḥ iti kim ? bhidyate /~ 3 1, 3, 54| sambhavati, tr̥tīyā tu na śrūyate, iti pratyudāharaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 1, 1 | kaścidiha śāstre padavidhiḥ śrūyate sa samartho viditavyaḥ /~ 5 3, 1, 92| artham /~itarathā hi saptamī śrūyate yatra tatra+eva syāt, stamberamaḥ, 6 3, 3, 94| śruyajistubhyaḥ karaṇe /~śrūyate anayā iti śrutiḥ /~iṣṭiḥ /~ 7 8, 1, 44| ākhyātasya samīpe kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya 8 8, 1, 67| vibhakter abhāvāt makāro na śrūyate tatra audāttatvam iti /~ 9 8, 2, 84| yatnaviśeṣe āśrīyamāṇe śabdaḥ śrūyate tad dūram /~hūtagrahaṇa 10 8, 4, 2 | ca numi yatra anusvāro na śrūyate tatra na bhavati, prenvanam,