Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sruyamane 2
sruyat 1
sruyata 1
sruyate 10
sruyeta 3
sruyete 1
srvatranuvartate 1
Frequency    [«  »]
10 sminn
10 somo
10 sraddham
10 sruyate
10 sthanam
10 supam
10 supo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sruyate

   Ps, chap., par.
1 1, 1, 45| śāstre ṣaṣṭhī aniyata-yogā śrūyate, sthāne-yogā-iva bhavati, 2 1, 2, 28| dīrghaḥ (*7,4.25) -- cīyate /~śrūyate /~acaḥ iti kim ? bhidyate /~ 3 1, 3, 54| sambhavati, tr̥tīyā tu na śrūyate, iti pratyudāharaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 1, 1 | kaścidiha śāstre padavidhiḥ śrūyate sa samartho viditavyaḥ /~ 5 3, 1, 92| artham /~itarathā hi saptamī śrūyate yatra tatra+eva syāt, stamberamaḥ, 6 3, 3, 94| śruyajistubhyaḥ karaṇe /~śrūyate anayā iti śrutiḥ /~iṣṭiḥ /~ 7 8, 1, 44| ākhyātasya samīpe kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya 8 8, 1, 67| vibhakter abhāvāt makāro na śrūyate tatra audāttatvam iti /~ 9 8, 2, 84| yatnaviśeṣe āśrīyamāṇe śabdaḥ śrūyate tad dūram /~hūtagrahaṇa 10 8, 4, 2 | ca numi yatra anusvāro na śrūyate tatra na bhavati, prenvanam,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL